________________
(१४६) न्तव चास्य रूपाणि । ३-४५ (')
ऋकारान्त नामाना सत्य ऋने, यी विमस्तिव्यामां आर એ આદેશ થાય છે અને પછી, એવાં નામનાં બધાં રૂપે 4कारान्त नाभानी पेठे । थाय छे.
(२) स्वमो वर्ज सुपि परत ऋकारस्य स्थाने विकल्पेनोकारादेशः, उत्व पक्षे चोकारान्त शब्दवद् रूपाणि भवन्ति । ३-४४ __ ऋकारान्त नामाना सत्य ऋने आये, पी विमस्तियाમાં વિકલ્પ થાય છે અને પછી, એવાં નામોનાં બધાં રૂપ उकारात नाभानी पेठे । थायछ. ५६, प्रथभाना मने द्वितीयाना એકવચનમાં ને ઠેકાણે થતું નથી. ___(३) संबोधने सौ परे, ऋदन्तस्य विकल्पेनाकारादेशो भवति विशेपण वाचिनि तु न । ३-३९
સંબંધનના એકવચનમાં ને વિકલ્પ ર થાય છે જેમકે, हे पिअ, हे पिअर(हे पितः). ५९, ऋकारान्त विशेष हाय, त। तेना ऋने। अ थत। नथा; भद्रे, हे कर्तार.
(४) पित, भ्रातृ, जामातृणां सुपि परत ऋस्थाने 'अरो' भवति, आरापवादः। ३-४७
१। शौरसे यां भर्तृ शब्दस्य 'भट्ठा' इति रूपं भवति । शौरसेनी लाषामा भर्तृ शर्नु भट्ठा मे ३५ थायछे.