________________
(१४४) द्वितीया मक्यननी प्रत्यय शस् छ तेने , इकारान्त અને ઉદાત્ત નામોને ને પ્રત્યય લાગે છે; અને ષષ્ઠી એકવयनना प्रत्यय ङस् छ तेने आ णो सिपे थाय छे.
(४) इदुदन्तेभ्यः टा विभक्त र्णा इत्यय मादेशो भवति ।
तृतीया सेक्यननी प्रत्यय टा छ तेने आणु, इकारान्त सने उकारान्त नामाने णा प्रत्यय लागे . (').
(५)॥ शेष मदन्तवत् ॥ બાકીનાં રૂપે ગારાના નામોનાં જેવાં જ થાય છે.
उदाहारणानि एकवचनं
वजवचनं प्रथमा गिरी
गिरीओ, गिरिणो ३-१२५ द्वितीया गिरि
गिरी, गिरिणो (') ३-१८ तृतीया गिरिणा गिरीहिं पश्चमी गिरिदो, इत्यादि गिरिहितो, गिरीसुंतो, इत्यादि
१। अपभ्रंशे टा स्थाने ए सानुस्वारो, णकार श्च भवति । अपभ्रंश भाषामा इकारान्त सने उकारान्त नामाने, टाने आये एं मने एण, सेवा माहेश थाय छे.
२। केषांचिन् मते शसि च गिरीओ गिरि, गुरुओ, गुरु इति रूप द्वयम् । सायना मत प्रमाणे, द्वितीया मर्डवयनमा गिरीओ गिरि, मने गुरुओ, गुरु, सवा ५९५ मा ३५थाय छे.