________________
(१४३) सर्वे अदन्ता देव शब्दवत् ज्ञातव्याः । ५५ अकारान्त नाभानु, देव शनी पेठे, ३५॥यान २j.
पुंलिडेकारोकारान्त शब्दानां रूपाणि । अकारान्त मने इ. कारान्त पुल्लिंग महानुं ३पाण्यान:- .
नियमाः (१) इदुदन्तानां सु, जस्, भिस्, भ्यम्, सुप इसेतेषु परतो ऽन्तस्य दीर्घो भवति । ३-१६
इकारान्त सने उकारान्त नामाने प्रथमायक्यन, द्वितीया બહુવચન, અને પંચપી બહુવચનના પ્રત્યે લાગવાના હોય, ત્યારે અંત્ય ? અને ઉને દીર્ધ થાય છે.
(२) इदुदन्तयो जैस ओकारादेशो भवति, णो च; जसो लुक च कचित् ।
संस्कृतभा प्रथमा सवयनना प्रत्यय जस् छ तेने आये, इकारान्त सने उकारान्त नामाने, ओ अथवा णो प्रत्यय लागे છે અને કેટલાએક શબ્દમાં નજૂ પ્રત્યયને લેપ થાય છે.
(३) इदुदन्तयोः शसो णो भवति, ङस श्च वा । (')
१। अपभ्रंशे इदुद्यां ङसि, भ्यस्, डीनां यथाक्रमं हे, हुं, हि, इत्यादेशा भवन्ति । अपभ्रंश भाषामां, इकारान्त सने उकारान्त नामाने ङसि, भ्यम् , मने ङि, ये प्रत्ययाने आये अनुभे, हे, हूँ, मने हि, मेवा माहेश थाय छे.