________________
द्वितीया
(१४२) (१०) अतः परस्य डे रेकारो म्मि श्चादेशो भवति । ३-११
सप्तमीना सवयनने। प्रत्यय डि छ, तेने आए अकारान्त नामानी पछी एम्मि । माहेश थाय छे. (')
उदाहरणम् । एकवचनं
बहुवचनं प्रथमा देवो
देवा देवं
देवे, देवा तृतीया देवेण(२) देवेहि, देवेहि, देवेहि । देवत्तो
देवाहितो ३-१३ दवाओं
देवासुंतो पञ्चमी देवाउ
( देवेहितो, इसादि । देवाहि ( देवाहित्तो इसादि देवस्म
देवाण, देवाणं सप्तमी देवे, देवेम्मि देवेमु, (३) देवेसुं सम्बोधनं देव, देवो
देवा १। शौरसेन्यां अदन्तात् उ: केवलं एकार एव । शौरसेनी भाषामा अकारान्त नामनी पछी, डिनो या ए थाय छे. ... २। कल्पलतिकामते देवेणं देवाणं इति टामो रूपम् ।
३ । अपभ्रंशे सुपो हिं हूच्च कचिद भवति ।
षष्ठी