________________
( १४१ )
(८) अतः परस्य भ्यसः स्थाने त्तो, दो, दु, हि, हिंतो सुंतो इत्येत आदेशा भवन्ति । ३-९
पंचमीना बहुवयनना प्रत्यय भ्यस् छे, तेने हे अशु अकारान्त नाभोनी पछी त्तो, दो, दु, हि, हिंतो, सुतो, मेवा आदेश थाय छे. (१)
( ९ ) अतः परस्य सः स्थाने स्स इत्यादेशो भवति । ३-१० षष्ठीना मेऽवन्यनन। प्रत्यय ङस् छे, तेने हे अकारान्त
नाभानी पछी स्स थाय छे. (२)
पैशाच्यां ङसेः स्थाने आतो आत्तो इत्यादेशौ भवतः । पैशाची भाषाभां ङसिने ठे। आत्तो यने आत्तो, मेवा मे आદેશ થાય છે.
अपभ्रंशे ङसे र्ह, हू। अपभ्रंश भाषाभां ङसिने ठेङा ह अने એવા બે આદેશ થાય છે.
हू,
१ | अपभ्रंशे भ्यसो ऽकारात् परस्य हूं. इत्यादेशो भवति । अपभ्रंश भाषाभां अकारान्त नामोनी पछी, भ्यस्ने अणु हूं એવા આદેશ થાય છે.
२ । मागध्यां ङसो विकल्पेनाहादशो भवति । मागधी भाષામાં ને ઠેકાણે, વિકલ્પે ગદ્ એવા આદેશ થાય છે.
अपभ्रंशे ङसः सु, हो, स्सो, इत्येत आदेशा भवन्ति । अपभ्रंश भाषाभां ङस् ने हे असे सु, हो, स्सो, मेवा आहेश थाय छे.