________________
(१४०) (६) अतः परस्य भिसः स्थाने केवलः सानुनासिकः सानुस्वार श्च हि भवति । ३-७
तृतीयाना महुवयनना प्रत्यय भिस् छ, तेने थे अकारान्त नामानी पछीसानुनासिक हिंमयवासानुस्वार हिम्थायछे.(')
(७) अतः परस्य डसेः त्तो, दो, दु, हि, हितो इत्येत आदेशा भवन्ति । दकारस्य लुक् च । ३-८
पंचमीना क्यननी प्रत्यय उसि छ, तेने अकारान्त नाभानी पछी तो, दो, दु, हि, हितो, सेवा माहेश थायले. (२); भने, दो भने दुना दकारने सो५ थाय छे.
१। प्राकृतप्रकाश कल्पलतिकयोः केवलं 'हिम्' इसादेशो विहितः । प्राकृतप्रकाश सने कल्पलतिकान। मत प्रमाणु, मात्र भिसने आए हिम् थाय छे.
२ । प्राकृतप्रकाश कल्पलतिकयोः उसेः स्थाने 'आदो' 'दु' तथा 'हि' इतित्रय एव आदेशा विहिताः । प्राकृतमकाश मने कल्पलतिकामा छ, सिने आए आदो, दु, हि, मेवा ત્રણજ આદેશ થાય છે.
शौरसेन्यां ङसे: स्थाने आदो, आदु, इसादेशौ भवतः। कल्पलतिका मते केवलं दो। शौरसेनी भाषामा उसिने आणे आदो, आदु, सवा माहेश थायछे ५१, कल्पलतिकाना मत प्रमाणु मे दो मेवी माहेश थाय छे.