________________
( १३५ )
शेषं प्राकृतवत् ।
एते व्ययशब्दा मागध्या मपि तत्तदर्थेषु व्यवहियन्ते । केवलं
"
'अधुना " शब्दस्य अऊरि इति रूपं भवति ।
अपभ्रंशे विशेषाव्ययशब्दाः । छद्रु
यदि
हूहू इत्यादयः शब्दानुकरणे, घुग्घी इत्यादयः चेष्टानुकरणे |
घई, खाइं इत्यादि अनर्थ काः
पच्छइ
पश्चात्
एवमेव
अथवा
नं, नउ, नाइ, नवागू, जाणि, जणु हेलि
पुणु अवसें, अवस
{ इवार्थे
हे सखि
एयवारा
केहि, तेहि, रेसि, रेसिं, ताण
एकशः
{ तादर्थे
पुनः
अवश्यं
एम्मइ
अवह
पचलिउ
एतहे
एम्बाहि
प्रत्युत
इतः
इदानीं