________________
( १३६ )
अथ चतुर्थोऽध्यायः । शब्द साधन विधिः ।
નામનું રૂપાખ્યાન
॥ साधारण नियमाः ॥ સાધારણ નિયમેા.
(१) ॥ प्राकृते संस्कृतवत् त्रीण्येव पुंस्त्रीक्ली बाख्यानि लिङ्गानि सन्ति । येषां संस्कृतशब्दानां प्राकृते लिङ्गविपर्ययो भवति, प्रथमाध्याये तद्विवेकः कृतः ।
1
प्राकृतभा, संस्कृतनी पेठेन, पुल्लिंग, स्त्रीलिंग अने नपुंसकलिंग लिंग, मेवात्र लिंग छे. ने संस्कृत शब्हाना लिंग माकृतभां महसाय छे, तेयाने विषे पला अध्यायमा नियमो याच्या छे. (१)
(२) || प्राकृते द्विवचनं नास्ति ॥
प्राकृतभां द्विवचन नथी, मेनुं पडेला अध्यायभांडे छे.
(१) शौरसेन्यां भागधेय पुंसि । भागधेय शब्द कधी प्राकृत भाषायां नपुंसकलिंगी छे; पशु शौरसेनी भाषाभां पुल्लिंगी छे. सुप्तिङ् लिङ्ग विभक्तीनां शकार्यां तु विपर्ययः । सुप् (नाभना प्रत्यय), तिङ् (प्रियायहना प्रत्यय ), लिंग अने विभक्ति, એ બધી વાતાના ચારી ભાષામાં બીલકુલ નિયમ નથી.