________________
अव्वो
पाडिक्कं
सूचनायां दुःखे, संभाषणे, अपराधे, पाडिएक{ प्रत्येकार्थे २ - २१०
पश्यार्थे २-२११
विस्मये, आनन्दे, आदरे, भये, खेदे, विषादे पश्चात्तापेच
इतरथार्थे२-२१२
२- २०४
झटिति, सम्प्रति
संभावनायां २ - २०५
२-२१३
मुघार्थे२ - २१४
अइ
बणे {अनुकम्पायां च२-२०६
विमर्श २ -२०७
मणे अम्मो
आश्वर्थे २- २०८
अप्पणो स्वयमर्थे २–२०९
दाणि
ज्जेव, (य्जेव )
एवंणेदं
किंद
दडात्थ
हेजे
( १३४ )
इदानीं
एव
एवमिदं
किमिदं
द्वागार्थे
चेट्याहाने
उअ
इहरा
एक्कसरि
मोरउल्ला
दर
{
शौरसेन्यां अव्ययं ।
किणो इ, जे, रे
अर्धार्थे,
ईषदर्थे च २-२१५
प्रश्ने २-२१६ पादपूरणे २-२१७
हला
हीमाणहे {
अम्महे
हीही
दव, विअ, व्व
सख्याहाने
विस्मये, निर्वेदे
हर्षे
विदूषकस्य हार्षोक्तौ इवार्थे