________________
(१२६) . संस्कृतं प्राकृतं । संस्कृतं
प्राकृत स्पृहा छिहा २-२३ हरि
हलिआरो (कटिकं फलिहं
। हरिआलो २-१२१ स्फिटिकः खिडिओ,फिडिओ
हलद्दी स्फोटकः खोडओ, फोडओ (') हरिद्रा ।
। हलिद्दी,
। हलदा, २-६
। हलद्दा स्यात् (क्रिया.) सिआ २-१०७ । हरिश्चन्द्रः हरिअंदो स्वप्नः सिविणो, सिमिणो
हीनः हूणो, हीणो १-२५९
| हृदयं हिअं, हिअ (') हनूमान् हणुमन्तो २-१०८
१-२६९ हरः हीरो, हरो
हृदो, २-१२० | इद: २ हदो
हरओ (आर्षे) शौरसेन्यां विशेष-नियमा नुसृताः शब्दाः। शौ. सं.
शौ. अतिशीघ्रं अदिसीग्धं अन्यथा अण्णधा (3)
(१) शौरसेन्यां स्फोटकस्य फोडओ इति रूपं भवति ।
(२) पैशाच्या हृदयस्य "हितपं" इति रूपं भवति । शौरसेन्यां "हिअअं" इति ।
(३) अपभ्रंशे अन्यथा शब्दस्य अनु, अण्णह इति रूपद्वयं भवति।
हरीतकी { हडडुई,
रडई