________________
ग्रथितं
। गहिंद.
अपूर्व
। अवरुवं.
(१२७) सं. .
शौ. । सं. अतुलितं अतुलिदं, अतुलितं अन्यारंशः अण्णादिसो(१)
। ग्रथितं
चूतलतिका चूदलदिआ । अउव्वं
तथा अर्जुका
तधा अज्जआ
तावत् तेत्ति, दाव अवस्था अवित्था
त्वदीयं तवकेरकं अस्मदीयं अम्हकेरकं
दुहितका दुहिदिआ आश्चर्य अञ्चरीअं
निश्चिन्तः निचिदो वि पितृकः
पितुको
प्रगुणं उज्जवं उत्थितं उत्थिदं
भरत: भरधो एतावत् एत्ति
भत्तों एव जेव, युजेव कौरवः
भर्तृदारिका भट्टिदारिआ कोरवो
मदनिका
मदणिआ खणः सारं खारं
मदीयं ममकेरकं कथं कधं
मातृकः मातुको खलु खु
मुरुखो गणिका गणिआ
जधा () (१) अपभ्रंशे अन्यादृशस्य "अन्नादिसो अवराइसो" इति रूपद्वयं। (२)अपभ्रंशेयथा शब्दस्य "जेम, जिह, जिध," इतिरूपाणि भवंति।
भट्टा
क्षणः
मूर्खः यथा