________________
-सुधा
सूक्ष्म
स्थाणुः । खाणू (वृक्षस्कन्दे);
(१२५) संस्कृतं माकृतं । संस्कृतं
प्राकृतं । सुकृतं सकडं (आर्षे) हो । छोकं, थोवं,२-१२५ छुहा १-२६५
। थेवं, थोकं सूहओ,
| स्यानं ठीणं, थीणं, थिणं सुभग: सुहओ,
२-३३ मुइवो
स्त्री इत्थी, थी (') २-१३० सुण्हं, . स्थविरः थोरो सणहं,
स्थानं ठीणं, थीणं J सुहमं (आर्षे) सूर्यः सूरिओ स्थाणुः । थाणू (शिवे ) सोच्छासः सूआसो सैन्धवं सिंधवं
स्थूणा थोणा, थूणा सैन्यं सिणं सेण्णं
थोरं, थूलं ११२५५ स्कन्दः खंदो, कंदो २-५ | स्थैर्य थोरिअं स्तब्धः ठड्ढो २-३९
सणिद्धं, २-१०९ स्तम्बः तंबो
स्निग्धं २ सिणिद्धं, (खंभो(स्थुणायां),२-८ स्तम्भः २ थंभो, २-९ | स्नुषा सुण्हा, मुसा, (ठंभो (निश्चले)२-९
१-२६१ स्तवः थवो, तवो २-४६ | स्नेहः सणेहो, हो स्तेनः त्थेणो, स्थूणो
२-१०२
णिद्धं