________________
संस्कृतं शृङ्खलं
संकलं
शौंदर्य सोंडिरं २-६३
शौर्य
सोरिअं
श्वा
श्मशानं
षण्मुखः
षष्ठः
षष्ठी
सटा
सप्ततिः
सा,
साणो
मस्सू सामओ
( १२४ )
प्राकृतं
मसाणं,
सीआणं, सुआणं
करसी २-१७४
श्मश्रु
श्यामाकः
श्लाधा सलाहा २- १०१
श्लेष्म
सेलिफो, सेलिम्हो
२-५५
सढा
सत्तरी
छम्पुहो
छट्टो १-२६५
छठ्ठी
सप्तदश सत्तरह
सप्तपर्णः छत्तिवण्णो, छत्तवण्णो
१-२६५
संस्कृतं
समर्थः
संमर्दः
समस्तं
सरोरुहं
सर्वाङ्गीणः
साक्षी
सातवाहनः
साध्वसं
सामर्थ्य
सान्ना
सिंहः
प्राकृतं
अल्लं, समत्यो
२-१७४
समडो २-३६
समत्तं
सररुहँ, सरोरूहं सव्वंगिओ
२-१५१
सक्खिणो२-१७४ सालवाहनो
सज्झसं २-२६
सामच्छं, समत्थं
२-२२
सुणहा
सीहो
सिंहदत्तः सिंहदत्तो सिंहराजः सिंहराओ
सिरा
छिरा
सोमा लो, सुकुमारः सुउमालो,
{
सुकुमालो