________________
शमी
(१२३) संस्कृतं प्राकृतं । संस्कृतं
प्राकृतं ( विहप्फई (') शनैश्चरः सणिअरो हएई,
छमी २ । २६५ वृहस्पतिःर वहप्फई, भयस्सई शवरः समरो १ । २५८ भयपफइ, वुहस्सई
शाखा साहुली २-१७४ ( विहस्सई, वुहस्सई
शावः छावो (१)१-२६५ वेणुः वेलू
शावकः सुवओ वेतसः बेडिसो (२)
शाई सारंगं २-१०० वेदना विअगा, वेअणा
शिथिलं सिढिलं, सढिलं वैदूर्य वेरुलिअं२-१३३ व्याकरणं वारणं, वाअरणं
। सिरविअणा १-२६८
सीभरो, व्यापृतः वावडो शीकरः २ सीहरो, व्युवसर्गः विउसग्गो २-१७४ | सीअरो () व्युत्सर्जनं वोसिरणं , शुक्तिः सिप्पी २-१३८ शकटं सअडं शुक्लं सुङ, सुकं २-११ शक्तः शक्को, सत्तो २-२ शङ्ख सिंगं, संगं
१।२। शौरसेन्यां " वृहस्पतेः" "विहप्पइ" इसेकं रूपं भवति, "वेतस" य "वेडस" इति । - ३।४। शौरसेन्यां "शाव" स्य सावो इति, तथा "शीकर" स्य "सीकर" इति रूपं भवति ।
शिरोवेदना { शिरोवेअणा,