________________
( १२२ )
विश्रम्भः
विश्वक्
विश्वस्तः
विषमः
संस्कृतं
वीर्य
वृक्षः
संस्कृतं
प्राकृतं
विचकिल्लं वेल्लं, विइल्लं
विच्छ र्दः
विच्छड्डो २-३६
वितर्द्धिः
विअड्डी २-३६
विदग्धः विअड्ढो २-४०
विभीतकः
वहेडअडो
वीसंभो
वीसुं
वीसत्थो
विसढो, विसमो
१-२४१
विष्णुः
अदिओ २-१६४
विसंटुलं विट्ठलं २-३२
वृषभः
विहीनः
विहूणो, विहीणो
वृष्टं
विह्वलः भिमलो, विभलो, वि
वृष्टिः
हलो २-५८
वृहत्तरं
१ । शौरसेन्यां " वृक्ष "स्य रूपं " रुक्ख " इसेव ।
वृत्तं
वृद्धः
वृद्धिः
वृन्तं
प्राकृतं
वीरिअं २ - १७
रुक्खो, वच्छो (')
२-१२७
वृन्दारकः
वृश्चिकः
वट्ठ २-२९
बुड्ढो २-४०
वुडढी २-४०
वेण्ट, वोटं, विटं
२-३१
बुँदारओ
) विञ्छुओ, २-१६ विच्छुओ
विचुओ, विडिओ
उसहो, वसहो
विठ्ठ, बुट्ट
विट्टी, वुट्ठी
वहअरं