________________
वनस्पति एवणस्सई २-६९
वनस्पति । वनपफई
(१२१) संस्कृतं प्राकृत संस्कृतं
प्राकृतं राजकुलं राउलं, राअउलं वज्रं वइरं, वजं २-१०५
१-२६७ वण्डं वुडं, वण्डं रात्रिः राई, रत्ती वदरं, बदरं वोरं, (*) बोरं रुग्णः लुक्को, लुग्गो २-२ वदरी, बदरी वोरी, बोरी रुदितं रुणं लघुकं हलु, लहूअं २-१२२ लज्जावति लज्जालुइणी वनिता विलया, वणिदा२-१२८ २-१७४
| वयं वरि ललाटं णडालं, णिडालं,णलाई
वल्ली वेल्ली, वल्ली १। २५७, २-१२३
वसतिः वसही लवणं लोणं, लवणं
वहिस्, बहिस् वाहि, वाहिर लाहल: णाहलो, लाहलो (')
बाहिं, बाहिर १-२५६ वातुलः वाउलो लाङ्गलः णांगलो, (२) लांगलो वाराणसी वाणारसी २-११६
१-२५६ ... वाहो (अशनिः)२-७० लाशूल: णाङ्कलो, लांगूलो "वाप्पो (धुमे )
(3) १-२५६ विंशतिः वीसा १ । २ । ३। शौरसेन्यां "लाहल" स्य "लेहलं", "लाल" स्थ "लंगलं, तथा "लगल" स्य "लंगूलं" इति रूपं भवति ।
४। शौरसेन्यां "बदर" स्य "वोरं" इति रूपं भवति ।