________________
मेथि:
मेढी
| युधिधिरः। जहुठिलो,
| युधिष्ठिरः जहिठिलो (')
मृतकं
(१२०) संस्कृतं प्राकृतं । संस्कृतं
माकृतं मूल्यं मोल्लं मूषिकः मुसओ यथा जहा (1) मिअंको, यमुना
जणा मअंको
यष्टिः लट्ठी (२)२-३४ मृतकं मडअं
१-२४७ मृत्तिका मट्टिआ २-२९ । यावत् जित्तिअं, (७) जा, जाव मृत्युः मिञ्चू, मच्चू .
१-२७१ मृदङ्गः मिअंगो, मुअंगो
माउअं, मउअं । माउक्कं
| रक्तं रग्गं, रत्नं २-१०
रअणं २-१०१
( राइक २-१४८ मृषा मुसा, मूसा, मोसा | राजकीयं र राअकेरं मृषावाक् मुसावाआ
( रायक १। “यथा" शब्दस्य शौरसेन्यां “जधा" तथा अपभ्रंशे "जेम, जिह, जिध" इति रूपाणि ।
२। “यष्टि" शब्दस्य शौरसेन्यां "जट्ठी" इति रूपम् ।
३ । “यावत् " शब्दस्यापभ्रंशे जबड्डअं, जेत्तुलो, जाम, जाहिं इति रूपागि।
४। "युधिष्ठिरस्य" सौरसेन्यां "जहिदठिरो" इति रूपम् ।
मदत्वं
। माउत्तणं, मउत्तणं, रत्नं । माउकं २-२
माउत्तणं, मउत्तणं.
मृदुत्व