________________
पृथक् { पिध, पिह, पृथिवी { पुहइ, पुहवी,
(११७) संस्कृतं प्राकृतं । संस्कृतं
प्राकृतं पारावतः पारओ, पारावओ | पूगफली पोपली पारिभद्रः फालिहद्दो १।२३२ | पतरः पोरो पाषाणः पाहाणो, (')पासाणो | पूरणं पोणं
१-२६२ पूर्व पुरिमं, पुव्वं (३) पिठरः पिहढो, पिढरो
२-१३५ पितृष्वसा पिउसिआ, पिउच्छा
. २-१४२ । पुधं, पुहं पिशाचः पिसल्लो, पिसाओ . पीठं पेढे, पी.
प्राथवा 1 पुढवी पीतं पी
पैण्डपातिः पिण्डपाई पीतलं पीवलं, पीअलं पौरुषं परिसं पायूषं पेउतं प्रकोष्ठो पवट्ठो, पओट्टो (3) पुन्नागः पुण्णामो प्रतिज्ञा पईणा पुरुषः पुरिसो (२) प्रतिश्रुत् पडंसुआ . पूगफलं पोप्पलं प्रतिष्ठानं पइट्ठीणं
१। शौरसेन्यां 'पाषाण' शब्दस्य 'पाहाग' इति रूपं भवति ।
२। शौरसेन्यां "पुरुष" स्य "पुरुसो" तथा "पूर्वस्य" "पुरवं" इति रूपं भवति । ३ । शौरसेन्यां "प्रकोष्ठ" शब्दस्य "पओट्टो" इति रूपं भवति ।