________________
(११६) संस्कृतं प्राकृतं । संस्कृतं
प्राकृतं पकं पिकं, पकं परिखा फलिहा १।२३२ पक्ष्म पम्ह २-७४ परिघः फलिहो १ । २३२ पञ्चदश पण्णरह २-४३ । परुषः फरुषो १ । २३२ पञ्चपञ्चाशत पंच्चावण्णा,पण्णपण्णा पई:
वदो २-१७४ - पर्यन्तः पेरंतो, पज्जन्तो पञ्चाशत् पण्णासा २-४३
२-६८ पताका पडाआ
पर्यस्तं पल्लटें, पल्लत्थं पत्तनं पट्टणं २-२९
२-४७, २-६८ पदातिः पाइको, पाआई
पल्लाणं, पडायणं २-१३८
१। २६२, २-६८ पन पोम्म, पउमं, पम्मं | पलितं पलिअं, पलिलं
२-११२ | पल्यङ्कः पल्लङ्का, पलिअंको पनसः फणसो १-२३२ | पादपतनं पाअवडणं,पावडणं पण्डितः पक्कलो २-१७४
१-२७० पन्थाः पहो पादपीठं पावीडं, पाअवीडं परस्परं परोप्परं (')
१-२७० परकीयं । पारकं, पारिकं, पान्थः । । पारकेरं, पाराकेर पथिकः । पहिहो २-१५२
२-१४८ | पापद्धिः पारद्धी १ । २३५ १ । अपभ्रंशे "अवरोप्यरू" इति रूपं भवति ।