________________
संस्कृतं
द्वारं
धनुष्ं
धात्री
धिक्
धिगस्तु
धुर्यः
धृतिः
ध्वजः
ध्वनिः
प्राकृतं
देरें, दुआरं,
दारं, दुवारं, वारं २–११२
धणुहो, धणू
( ११५ )
धाई, धारी २-८५
धिइ
धिरस्तु २-१७४ धोरिओ
दिही, धिई २ - १३१ धिट्टो, घट्टो
धृष्टः
धृष्टद्युम्नः घट्टहूणो ( 1 ) २ - ९४
धैर्य
धीरं, धिज्जं २-६४
झओ, धओ२ - २७
धुनी नप्ता णत्तिओ, णत्तुओ नमस्कारः णमोक्कारो
नवफलिका णोहलिआ
नवमालिका णोमालिआ
नारकिकः
रइओ
46.
१ । शौरसेन्यां " धृष्टद्युम्न"
संस्कृतं
नापितः
निकष:
निम्बः
निर्झरः
निलयः
निवृत्तं
निशीथःनिश्चलः निषण्णः
निषधः
नीचैस्
नीडं
नीप:
प्राकृतं ह्राविओ, नापिओ णिहसो
लिम्बो, णिम्बो
उज्झरो, निज्झरो
णिहेलनं २ – १७४
णिवत्तं,
णिडतं, णिअत्तं
णिसीढो, णिसीहो णिच्चलो णुमण्णो, णिसण्णो
णिसडो
णीचअं
पेड, पेडं, पीडं
1
णीमो णीवो १ - २३४
णीमी, णवी १ - २५९ उरं, णिउरं, णुउरं
{
नीविः
नूपुरं नैयायिकः णिआइओ
नौः
णावा
या "विशद्धति रूपम् ।