________________
माकृत
(११४) संस्कृतं
प्राकृतं । संस्कृतं दत्तं दिण्णं २-४३
। दुअल्लं, दुऊलं, दनुजवधः दणुवओ, दनुओ । दुगुल्लं (आर्षे)
१-२६७ | दुर्गादेवी दुगावी, दुग्गाएवी दम्भः डंभो, दंभो
. १-२७० दरः डरो (भये), दरो (अल्पे) दुर्भगः दुहवो, दुहओ दश दस, दह १-२६२ दशनं डसनं, दसणं
दुष्कृतं दुक्कडं (आर्षे) दशमुखः दहमहो, दसमुहो(१) | दुहिता धूआ, दुहिआ दष्टः डट्ठो, दक्को, दो
२-१२६ २-२ दृप्तः दरिओ २-९६ दक्षिणः दहिगो, दक्खिगो | दिअरो, देअरो
२-७२ दाहः डाहो, दाहो, दाघो
देउलं, देवउलं दिवसः दिवहो, दिवसो
१-२७१ '१।२६३ . देवं देवं, दइव्वं (२) दंवि दिग्घी, दीहोर-९१ दोहदः डोहलो, दोहलो दुःखं दुहं, दुक्खं२-७२, दोलः डोलो, दोलो
२-७६ / द्वादश वारह १। शौरसेन्यां संज्ञायां दश शदीय "श" कारस्य हकारो न भवति, यथा दशमहो (रावणः)।
२ । शौरसेन्यां 'देव' शब्दस्य केवलं 'देव' इति रूपं भवति ।