________________
संस्कृतं जीर्ण
जीवः
जीवितं
ज्या
तगरं
तप्तं
ताम्रं
ताम्बूलं
{
तावत्
तित्तिरिः
तिर्यक् {
प्राकृतं
जुण्णं, जिणं
जीओ, जूओ
( ११३ )
जीअं, जीविअं
१- २७१
जीआ २ - १७९
टगरं
तविअं, तत्तं
२- १०५
तम्बं २–५६
तम्बोल
उज्जलो २- १७४ ता, ताव ('), तित्तिअं १ - २७१
तित्तिरो
तिरिच्छी, तिरिआ (आर्षे)
संस्कृतं
तीर्थ
तुच्छं
तूर्णं
तूणीरं
तू
प्राकृतं
तेहं, तू, तित्थं
त्रिपञ्चाशत्
दंष्ट्रा
२ - १४३
दग्धं
तीक्ष्णं तिक्खं तिहुँ २-८२ | दण्डः
चुच्छं, छुच्छं
तोणं, तूणं तोष्णीरं
तूवरः
त्रसरः
त्रयोदश त्रयोविंशतिः
त्रयस्त्रिंशत्
त्रिंशत्
त्रिचत्वारिंशत्
तूरं २-६३
दुवरो
२-७२
टसरो
तेरह
तेवीस्
तेत्तीस्
तीसा
तेअलीसा
२-१७४
तेवण्णा २ - १७४
दाढा
ड, दड २–४० डंडो, दंडो
१। तावच्छन्दस्य शौरसेन्यां दाव इति रूपं भवति । अपभ्रंशे
तु तवउअं, ताम, ताउँ, ताहि, तेतुल, इति रूपाणि भवन्ति ।