________________
(११२) संस्कृतं प्राकृतं । संस्कृतं
माकृतं 0 गाणो, गओ; चामुण्डा चाउंडा गा:1 गावो, गाओ चिकुरः चिहरो
२-१७४ चिह्न चिन्धं, चिह्न गौः (स्त्री.) गावी, घावीओ
२-५० २-१७४ चत्य चइ २-१०७ गौरवं गारवं, गउरवं (') चौथ्य चोरिअं २-१०७ चतुर्गुणः चोणो, चउणो. | छागः छालो
छागी चोट्ठो, चउट्ठो चतुर्थः
छाली
लाया। छाहा (अनातपे),छाआ चतुर्थी चोट्ठि, चउट्ठी चोदह, चउद्दह
छगं छउमं, छम्म चतुर्दशी, चोदसी, चउद्दसी
छर्दिकः छड्डिओ २-३६ चतुीरं चोद्दारं, चउद्दारं
जटिलः जडिलो, जडिलो चच्चरं २-१२ चत्वरं
जन्म जम्मणं, जम्मो चपेटः चविलो, चविडो
२-१७४ चपेटा चविडा, चवेडा जिहा जीहा, जिभा चन्द्रिका चंदिमा (२)
२-६७ १। शौरसेन्यां 'गौरव' स्य 'गोरवं' 'गउरवं' इतिरूपं द्वयं .
२। शौरसेन्यां चन्द्रिकायाः “चंदिया" इति, तथा "चिह्न" स्य चिण्हं इति रूपं भवति ।
छाया। छाआ ( कान्तौ)
चतुर्दश