________________
ཀྵ ཀྵ ཟླ ཟླ་༔ ཙྪཱ ཙྪཱ ཙྪཱ བྷྱཱ་ ཤྩ སྒྱུ་
(१११) संस्कृतं प्राकृतं । संस्कृतं
माकृतं कसिणो, क्षुप्तं किक, छत्तं कृष्णः कसणो (वर्णे), क्षेटकः खेडओ २-६ ( कहो (विष्णौ)
क्ष्मा छमा, खमा२-१०१ . २-११०
खचितः खसिओं, खइओ कृत्स्नं
कसिणं २-१०४ खण्डितं खुडिअं, खण्डिअं कृप्तं किलितं
खल्वाट: खल्लीडो केसरं किसरं, केसरं कैटभः केढवो १-२४०
गग्गरं
गतः गड्डो २-३५ कौच्छेअअं२-१७ गईभः
गईभः गड्डहो, गद्दहो२-३७
गभिणं । खणो (समये) गवयः गउओ
२-२० गाम्भीर्य गंभिरी
गायनः । छमा (पृथिव्यां), क्षमा १
घायणो रेखमा (क्षान्तौ)
.. २-१७४ २-१८ ग्राह्य गेचं क्षिप्तं छुटं, खित्तं गुडुची
गलाई २--१२७ गृह
घरं २-१४४ खीअं, छीअं गृहपतिः गहवई छुहा २-१७ गोदावरी गोला, गोआवरी
कौक्षयकं ! कुच्छेअअं,
गर्मितं
क्षणः । छणो (उत्सवे),
क्षुधा