________________
कालायसं १ कालाअसं ')
कालायौ । कालासं,
(११०) संस्कृतं प्राकृतं संस्कृतं
प्राकृतं कार्षापणः काहावणो,कहावणो क्लिनं किलिण्णं :
२-७१ कीदृशः केरिशो(3) कीलकः खीलओ
कोउहलं १-२६९
काउहल्लं, काश्मीरः कम्हारो २-६० कुतूहलंर कोहलं, कासितं खासि
| कुडं २-१७४ । कंसुअं, केसुअं, । कुउहलं
। किंसुअं, किसुअं कुब्जः खुज्जो, कुब्ज(पुष्पे) किरातः ... (चिलाओ (पुलिन्दे),
। कोहण्डी (*), रात किराओ(कामरूपे) कुष्मण्डीर कोहली, २-७३ किरि किडी १-२५१ । कोहडी क्रिया किरिआ कूपरं कोप्परं किसलयं किसलं, किसलअंकृत्तिः किच्ची २-१२
१-२६९ | कृशं किसं, कसं ... १।२ । शौरसेन्यां "कालायस" "किरात" शब्दयो न विशेष नियमा नुमृति भवति ।
३। शौरसेन्यां "कीदृश" शब्दस्य “कीदिसं"इति रूपं भवति । ४। शौरसेन्यां 'कुष्मण्डी' शब्दस्य 'कुलण्डी' इति रूपं भवति ।