________________
संस्कृतं ऋषिः
एकादश
एकदा
ककुभ् कण्डूयनं
कतमः
कतिपयं
कदनं
एकसि,
एक्कसिअं, एक्कईआ, एगआ
एतावत् इत्तिअं ऐरावतः एरावणो औषधं ओसढं, असह ककुदं कउ, ककुधं २ - १७४
कदम्बः
कदर्थितं
रिसी, इसी
प्राकृतं
ए.आरह
( १०९ )
ककुहा
संस्कृतं कदलं
कदली {
कन्दरिका
कन्दुकं
कबन्धः
करवीरः
करेणू
कण्डुअ
कइमे
कइवाहं, कइअवं कडणं, कअणं
कलम्बो, कअम्बो
कर्परं
कवट्ठि २- २९ | कपसिः
२-२९ कामुकः
माकुर्त केलं, कअलं
केली, कअली; करली (अद्रुमे)
कण्डलिआ
९-३८
गेंदुअं
कर्मधो, (1) कअंधो
१-२३९
कणवीरो
१- २५३
कणेरू (2)
२-११६
कर्णिकारः कण्णेरो, कण्णिआरो
२-९५
खप्परं जेलच्छो २-१७४ काउंओ
१ । शौरसेन्यां " कषन्ध " शब्दस्य न रूप-परिवर्त्तनं भवति । २ । शौरसेन्यां करेण शब्दस्य न रूप परिवर्त्तनं भवति ।