________________
संस्कृतं
माकृतं
इंषत्
(१०८) माकृतं । संस्कृतं
उदुम्बरो उम्बरो, उडम्बरो इदानीम् । एत्ताह उदुखलं । । ओखलं (') -
। इआणी (') उलूखलं उलूखलं
२-१३४ उद्वयूदं उव्वीद, उबूढं ईशः एरिसो (') उपरि उवरि (') अवर इसी
उभयं अवहं, उवहं, उभयं ईषत्पका कूरपिका (3)
२-१३८ २-१२९
उर्व उभं, उद्धं २-५९ उच्चस् उच्च
ऋक्षः रिच्छो, रिक्खो २-१९ उत्करः उक्केरो, उक्करो ऋजुः रिज्जू, उज्जू उत्सवः उच्छवो, ऊसवो ऋतुः रिऊ, उऊ, उदू
___२-२२ । ऋद्धिः रिड्ढी, रिद्धी, इड्ढी उत्साहः उत्थारो, उच्छाहो
२-४७ २-४८, २-२१ | ऋणं रिणं, अणं उत्सुकः उसुओ, २-२२ ऋषभः रिसहो, उसहो
१। शौरसेन्यां इदानीमो "दाणि" इति रूपं भवति । २। शौरसेन्यां ईदृशस्य "इदिसं" इति रूपं भवति ।
३ । समासस्थित स्येषतू शब्दस्य "कूर" आदेशो भवति अन्यत्र, ईषत् पकं । .... ४। शौरसेन्यां उदुखलस्य "उऊ-इलं" इति रूपं । । ५। शौरसेन्यां " उरि"
.........