________________
(१०७) संस्कृतं प्राकृतं । संस्कृतं
प्राकृतंआचार्यः आइरिओ,आअरिओ
आत्तमाणो आतोचं अवज्जं, आओज्जं आत्मा अप्पा, अत्ता २-५१
१-२७१ आत्मीयं - अप्पण्णयं (') आशीः आसीसा२-१७४ २-१६३
( अच्छेरं, आदृतः आढिओ
२-२१,२-६६ आपेलो,
अचरिअं, २-६७ आपीडः . र आमेलो, आश्चर्य २ अच्छरिअं ,
। आवेडो २३४ आनं अम्बं २-५६
अच्छरिज, ,
( अच्छरीअं , आरब्धं आढतं, आरद्धं आर्द्र उल्लं, आलं, अल्लं, अदं ।
| आश्लिष्टं आलिट्ठ, आलिद्धं
२-४९ आर्द्रयति उल्लेइ, ओल्लेइ
आसारः उसारो, ओसारो आर्यः आइरिओ, अजो आलानं
आहडं, (आर्षे) | आहृतं आणालं २-११७ ।
इक्षुः उच्छू, ईखू२-१७ 1 आली (सखी) इङ्गदं अंगुअं, इंगुअं. . १शौरसेन्यां आत्मीय शब्दस्य अत्तकेरक मिति रूपं भवति ।
अच्छअर,
"
. आली । उली (श्रेणी) |