________________
अरण्यं
(१०६) संस्कृतं प्राकृतं संस्कृतं
प्राकृत अकाण्डं अत्थक्कं २-१७४ अयस्कारः एक्कारो अग्निः अग्गी, अगणी अयि २-१०२
रणं, अरणं संडोठः अंकोल्लो | अर्द्धः अडदं, अद्धं२-४१ अङ्गारः इंगलो, (') अंगालो | अर्हः अरिहो, अरहो अचलपुरं अलचपुरं २-११८
२-१०४ अतसी अलसी
अरुहंतो, | अर्हन् ( अणिमुत्तअं,
अरहंतो,
J अरिहंतो अतिमुक्तकं २ अणिउत्त, । अदिउत्त
२-१११ अधः हेळं २-१४१
अलाबु: लाऊ, अलाऊ अन्तःपुरं अंतेपुर,(२)अंते उरं
अवटः अडो,अवडो?-२७१ अन्तश्चारी अंतेआरी
अवहृतं
अवहडं, (आर्षे) अन्योऽन्यं अण्णण्णं, अण्णुण्णं ।
अष्टादश अट्ठरह अपस्मारः अम्हालो
असुराः अगया २-१७४ अस्थि अट्ठी २-३२ अस्पर्श
आफंसो अभिमन्युः
आहिमञ्जू , आगतः आओ, आअओ । अहिमज्जू२-२६
१-२६८ १ । शौरसेन्यां अंगार शब्दस्य अंगारो इति रूपं भवति । २।शौरसेन्यां "अन्तःपुर"स्य अंदेउरं इति रूपं भवति ।
अहिवण्णु, अहिमण्णु,