________________
प्रभूतं
(११८) संस्कृतं प्राकृतं । संस्कृतं
प्राकृतं प्रतीपं पइवं
प्लक्षः पलक्खो २-१०३ प्रत्यूषः पच्चूहो, पच्चूसो बलीवर्द्धः बइल्लो २-१७४ २-१४
( बम्हचेरं २-६३ प्रथमं पुटुमं, पढुमं पढमं ब्रह्मचर्य र बम्भचेरं बहुअं १ । २३३
। बह्मचरिअं प्रवासी पावासू भगिनी वहिणी, भइणी २-१२६ प्रवृत्तं पअटुं, पउत्तं २-२९ भरतः भरहो प्रशिथिलं पसडिलं, पसिडिलं भव्यं भविअं २-१०७ . प्राकारः पारो, पाआरो। भवान् भवन्तो २-१७४
१-२६८ भस्म
भस्सं, भप्पं २०५१ माभृतं पाहुडं
भागिनी भामिणी प्रायः पाओ (') भाजनं भाअणं, भाणं (') पांगुरणं,
* १-२६७ । प्रावरणं र पाउरगं.
पाउरगं, भाऱ्या भारिआ ३-१०७
। पावरणं भिन्दिपालः भिण्डिवालो (3) भावारकः पावारओ, पारओ
२-३८ १-२७१ । भीष्मः भिष्फो (१)२-५४ १। अपभ्रंशे "प्राय" शब्दस्य "प्राओ" 'प्राइ' 'माबिम्ब' 'प्राविम्ब' इत्यादि रूपाणि भवन्ति ।
२।३।४ । शौरसेन्यां "भाजन" स्य केवलं "भाअणं" मिति, भिन्दिपालस्य "भिन्दिवाली", "भिण्डिवाली" इति रूपं द्वयं, तथा "भीष्म" स्य भिप्पो इति रूपं भवति ।