________________
( ९९ ) , २॥ क्त्वास्तुमत् तूण उआणः ॥२-१४६
क्त्वा प्रत्ययस्य तुम्, अत्, तूण, उआण इत्येते आदेशा भवन्ति। २०५५ ३५ी भूत कृदंतने। क्त्वा प्रत्यय संस्कृतभा छ, तेने आये तुम् , अतू, तूण, थ्यने उआण, व्येवा आदेश थाय छ भ, दद्धम्, मोत्तुं (दग्ध्वा, मुन्का); भमिअ, रमिअ, (भ्रमित्वा, रमित्वा); घेत्तूण, काऊण (गृहीत्वा, कृत्वा ); भोत्तुआण, सीउ-. आण ( भुत्का, सवित्त्वा ).
३॥ इदमर्थस्य करः ॥ २-१४७ इदमर्थस्य प्रययस्य केर इसादेशो भवति ।
21 तेनु छ," । अर्थ यता-२॥ संस्कृतभाको प्रत्ययो सागे छ, तेने पहले केर थाय छ भ, तुह्मकेरो (युष्मदीयः), अम्हकेरः (अस्मदीयः). ... १। शौरसेन्यां क्त्वा स्थाने इय दूणो आदेशौ भवतः। ४-२७१ कृगमो स्तु अन्य इति । शौरसेनी लामा क्त्वाने ५६ इय था ऊण थाय छ पण, कृपने गम् , ये यातुमा क्वाने १४ अदूय थाय छे.
मागध्यवन्तत्यो क्त्वा स्थाने तूण इत्यादेशो भवति । मागधी भने अवन्ती भाषायामा क्वाने ५४३ तूण थाय छे. . अपभ्रंशे क्त्वा स्थाने इइ, उइ, विवि, इसेते आदेशा भवन्ति । अपभ्रंश भाषामा क्त्वाने ५६ इइ उइ, विअवि, थाय छे.