________________
( ९८ ) अथ तृतीयोध्यायस्य
द्वितीयः पादः।
प्रसय विधानम् । . १॥ शीला द्यर्थम्ये स्यरः ॥' । २-१४५ __शील धर्म साध्वर्थे विहितस्य प्रययस्य इर इत्यादेशो भवति । . शील ( भननी वृत्ति, 24), धर्म (स्वलाव, भननी प्रति), पने साधु (शस, डांशीमा२, साही), येवा अर्थ मतावना। तृन् , इन्, मने निन् त्यागि प्रत्ययो साणे छ, तेवा या प्रत्ययाने ५४से इर ये। प्रत्यय लागेछ भ, हसिरो, रोचिरो, लज्जिरो, भमिरो, इसादि. .. केचित् तु तृण एव इर माहुः, तेषां मते नमिगम्यादीनां णमिर गमिरादयो न सिध्यन्ति । सायना मत प्रभारी मात्र तन् પ્રત્યયને બદલે જરૂર પ્રત્યય થાય છે. પણ, તેમને મત લઈએ, તો नमी, गमी, त्यादि संस्कृत ०-४। , तेमनां णमिर, गमिर, ઈત્યાદિ રૂપ થાય નહિ.
१। शीलादि थे ताना२। प्रत्यये। तृन्, इन्, निन्, छत्यादि छ.