________________
(९७) ३७ ॥ तन्वी तुल्येषु ॥२-११३ उकारान्ता की प्रखयान्ता स्तन्वीतुल्याः, तेषु संयुक्तस्य विप्रकर्षः पूर्व स्योकारयोग श्च ।
तन्वी शनी ५४, शहाना भूगमा उडेय छ, भने પછીથી શું લાગેલી હોય છે, તે શબ્દોના જોડાક્ષરના વ્યંજનો છૂટા थाय छ, मने तेनी पडेसांना व्यंजनने उ सागेछ भो, तिगुवी, तणुई (तन्वी); लहुवी, लहुई (लघ्त्री); गुरुवी, गुरुई (गुर्वी); पुहुवी (पृथ्वी).
कचि दन्यत्रा पि । या सूत्रने नियम मा सामेश४ामा ५५५ सा पडे छ; अभह, सुरुग्यो (सुनः).
आर्षे सूक्ष्मशब्दस्य सुइमेति रूपं भवति । ऋषियाना मत प्रमाणे सूक्ष्म शर्नु सुहुम, मेj ३५ थाय छे.
३८॥ एक स्वरे श्वःस्वे २-११४ एकस्वरे पदे यौ श्वस् स्व इसतो, तयोः विप्रकर्षः, अन्यव्यअनाव पूर्व मुच् च भवति । .
ज्यारे श्वस् पने स्व, ये शहीनो मीन शहानी डेसમાસ થયેલ હોતો નથી, પણ એમના પછી કોઈ બીજો શબ્દ આવે છે, ત્યારે તેમના જોડાક્ષરના વ્યંજનને છૂટા થાય છે, અને तमाथी पडेसा व्यंजनने उ सागेछ भ, सुवे कअं (श्वः कृतं); सुवे जनाः ( स्वे जनाः).