________________
( ९६ )
ने पहले झ थाय छे; नेभडे, सझो (सह्यः ); मझं ( महां );
गुझं (गुह्यं); इत्यादि.
३४ ॥ ह्रो ल्हः ॥ २-७६
ह स्थाने लकाराकान्तीहकारादेशो भवति ।
हने पहले ल्ह थाय छे, ने भट्ठे; कल्हारं (कढारं ) ; पल्हाओ ( महादः ).
३५ ॥ विप्रकर्षः ॥ २–१०५
अधिकारो ऽयं; आपरिच्छेद समाप्ते र्युक्तस्य विप्रकर्षो भवति । જોડાક્ષરના વ્યંજના છુટા થાય છે.
आ सूत्रभां अधिकार | छे; तेथी, हुवे पछीनां सूत्रामां, "लेडाक्षरता व्यंजनो छूटा थाय छे," मेनुं व्यध्याहार सभनवु. २- १०६
ल
३६ ॥ इत् ला लात् ॥ लकारे णान्तसंयुक्तस्य विप्रकर्षो पूर्व स्येत्वं च । જે જોડાક્ષરને છેડે જ આવ્યા હાય, તે જોડાક્ષરના વ્યંજના छूटा थाय छे; मने, पडेसा व्यंजनने इ लागे छे; भडे, किलिणं (क्लिन्नं); किलि (क्लिष्टं); सिलिट्टे (श्लिष्टं; पिलुहं (लष्टं ); सिलोओ (श्लोक), किलेसो (क्लेश:); मिलाणं ( म्लानं ); किलिस्सर (क्लिष्यति ). क्वचिन् न भवति । ठेटला शोभा या सूत्र लागु पडतु नथी; ?भडे, कमो (क्लमः); पवो (लवः); सुकूक पक्खो (शुक्लपक्षः).