________________
(१००) कचिन् न भवति । साये शहामांसा नियम साय ५४ते नथी; भी, पाणिनीआ (पाणिणीयाः).
४॥ युष्मदस्मदोञ एच्चयः ॥२-१४९ आभ्यां पर स्येद मर्थ स्यात्र एचय इत्यय मादेशो भवति ।
युष्मद् भने अस्मद् ये शहोने, "2मा तेर्नुछ " मेQम'તાવના પ્રવ્ર પ્રત્યય લાગેલું હોય, તો તેને ઠેકાણે પ્રા થાય छ भ, तूम्हेच्चयं (युष्माक मिदं); अम्हेच्चयं (अस्माक मिदं).
५॥ त्वस्य वा डिमात्तणौ ॥२-१५४ त्व प्रत्ययस्य डिमा, तण, इसादेशौ वा भवतः । - भाववाचक व प्रत्ययने ५४ डिमा अने तण विक्ष्ये थाय छ; अभ, पीणिमा, पीणत्तणं, (पीनत्वं).
पीनता इसस्य प्राकृते 'पीणा' इति रूपं भवति, 'पीणदा' इति तु भाषान्तरे, तेनेह तलो दा न क्रियते । पीनता शर्नु ३५ प्राकृत भाषामा पीणआ थायछे, मने भी भाषायामां पीणदा थाय छे. तेथी, तल् (ता) प्रत्ययनो दा यता नथी.
वररुचिना सर्वास्वेव भाषासु तल् प्रत्ययस्य दा विहितः । ५५ वररुचिन। मत प्रमाणे, मधी प्राकृत भाषायामां तल् (ता) પ્રત્યયને બદલે તા થાય છે.
२। अपभ्रंशे आर इसादेशो भवति । अपभ्रंश लाषामा एचयने से आर थाय छ; अभडे, अम्हारो (अस्मदीयः), इसादि।