________________
(९४) वज्ज (वर्य); पज्जाओ (पर्यायः); पज्जन्तं (पर्यन्तं). ___२९॥ स्तस्य थो ऽसमस्तस्तम्बे ॥ २-४५ समस्त स्तम्ब वर्जिते स्वस्य थो भवति ।
स्तने महले थ थाय छ; ५५५ समस्त सने स्तम्ब से येशहामा स्तन। थ थता नथी; गम, इत्यो (हस्त:); थोत्तं (स्तोत्रं); थोरं (स्तोक); पत्थरो (प्रस्तरः); थुइ (स्तुतिः); इत्यादि. '
असमस्त स्तम्ब इति किम् ?। सूत्रभा, "असमस्त स्तम्बे (समस्तमने स्तम्ब शहे। शिवाय", मे घुछ तेथी, समत्तं सने तम्बो, मेवां ३५ थाय छे.
___३०॥प स्पयोः फः ॥२-५३ प स्पयोः फो भवति ।
ष्प मने स्प, ये येने पहले फ थाय छअभडे, पुफ्फं, सफर्फ, निफ्फेसो ( पुष्पं, शष्पं, निष्पेशो); फंदणं, पडिफ्फद्दी, फंसो (स्पंदनं, प्रतिस्पर्धी, स्पर्श:). ३१ ॥श्न, ष्ण, स, ह्न, ह्न, क्ष्णां हः ॥ २-७६ श्नादीनां संयुक्तानां णकाराक्रान्तो हकारादेशो भवति ।
१। मागध्यां नर्थयोः स्त एव । मागधी लाषामां, स्त मने થને બદલે ત થાય છે.
२। पैशाच्यां स्नस्य 'सिन' इत्यादेशो भवति । पैशाची माथामा स्नने महले सिन थाय छे.