________________
(९३) २६ ॥ नज्ञो नः ॥२-४२ अनयो णों भवति ।
म्न अने झने ५ ण थाय छ भ, निण्णं (निन्नं); पइजुण्णो (प्रद्युम्नः); णाणं (ज्ञान); संण्णा (संज्ञा); पण्णा (मज्ञा); विण्णाणं (विज्ञान).
२७॥ न्मो मः॥२-६१ न्मस्य मो भवति ।
न्मने पहले म थाय छ; भी, जम्मो (जन्म); मम्महो ( मन्मथः).
२८॥ य्य यो जः॥'।२-२४ अनयोजः स्यात् । .--.. व्य सने ये, ये यने ५४ ज थाय छगेम, व्य-जज्जो
(जय्यः); सेज्जा (शय्या); र्य-भज्जा (भार्या); कज्ज (कार्य); ... १ प्राकृत प्रकाशे "यशय्याभिमन्युषु जः" इत्येवं सूत्ररूप मस्ति । प्राकृतप्रकाशमा र्याक्षरने मते, अने शय्या मने अभिमन्यु शहना नडाक्षराने पहज थाय छ, मेयु छ.
शौरसेन्यां यस्य स्थाने य्यो पि भवति । शौरसेनी भाषामा येने पहले य्य थाय छे. . पैशाच्यां य॑स्यस्थाने कचित् रियादेशः । पैशाची भाषामां, साये शहामा यने पहले रिय थाय छे.