________________
(९२) अनिश्चल इति किम् ?। सूत्रमा, “ अनिश्चल (निश्चल शम शिवाय)," Aj घुछ तेथी, निश्चल शर्नु निश्चलो मे ३५ थाय छे.
आर्षे (ऋषियाना मत प्रमाणे) तथ्य मनुं तच्चं मेQ३५ थाय छे.
२४॥ यस्य जः।।२-२४ घस्य जो भवति ।
घने पहले ज थायॐ नमोह, मज्ज (मद्य); अवजं (अव), वेज (वेचं); विज्जा (विद्या).
२५ ॥ ध्यस्य झः।२-२६ ध्यस्य झो भवति ।
ध्यने ५हते झ थाय छ बम, झाणं (ध्यान); उवज्झाओ (उपाध्यायः); सज्झाओ ( साध्यायः); मज्झं (मध्य); विमा (विन्ध्यः); अज्झाओ (अध्यायः). -१ कल्पलतिकायां “पद्यादिषु न" इति पाठो विद्यते । कल्पलतिकाभां, पद्यादि शमा बने। ज यता नथी, मेj झुछ तेथी, पई, गई, अवई, मेवां ३५ याय छे.
उद्यम केचिदिच्छन्ति । केचि दिच्छन्ति केवलं ॥४सान। પ્રમાણે ઘર શબ્દમાં ને શ થાય છે, પણ કેટલાએકના મત मत प्रभाए थत। नथी बम, उद्दमी, उज्जमी, (उद्यमी).