________________
(९१) धूर्तादि यथा:-धूर्तः, कीर्तिः, वार्ता, वर्तनं, निवर्तन, प्रवर्तन, संवर्तन, आवर्तनं, निवर्तकः, प्रवर्तकः, संवर्तकः, वर्तिका, वार्तिकः, कार्तिकः, कर्तरि, मूर्तिः, मुहूर्तः. . बहुलाधिकारात् वट्टा । " बहुलं" ये सूत्रना अधिकारथी वार्ता शम्र्नु वट्टा*, मे ३५ थाय छे. २३॥ इस्वात् थ्य श्च त्स प्सा मानश्चले छः॥२-३१
इस्वात् परेषां, थ्य, श्व, त्स, प्सां छो भवति ।
इस्व स्वरनी पछी थ्य, श्व, त्स, प्स, ये डाक्षरे। मा०५॥ હેય, તે તેમને બદલે જ થાય છે; પણ ન શબ્દમાં અને ૪ यता नथीभ, पच्छं (पथ्यं); पच्छा (पथ्या); मिच्छा (मिथ्या) रच्छा (रथ्या); श्च-पच्छिमं (पश्चिम); अच्छेरं (आश्चर्य); पच्छा (पश्चात् ); त्स-उच्छाहो (उत्साहः); मच्छरो (मत्सरः); वच्छो (वत्सः) प्स-लिच्छइ (लिप्सति ); लिच्छा (लिप्सा); जुगुच्छइ (जुगुप्सति); अच्छरा (अप्सरा). -इस्वादिति किम् ?। सूत्रमां, "इस्व स्वरना पछी," मे घु છેતેથી, જે જોડાક્ષરની પૂર્વે સ્વર નહીં હોય, તે તેમને छ यता नथी; अभडे, ऊसारिओ ( उत्सारितः).
* मागध्यां त्तयोश्च स्ट इति रूपं, केषांचिन्मते श्ट इति । मागधी भाषामां, त्त सने ये डाक्षरेनुं स्ट मे ३५ थाय છે; પણ, કેટલાએકના મત પ્રમાણે તેઓનું દ એવું રૂપ થાય છે.