________________
एकादश अध्याय
२११
ङ्गाउ' ( सर्वाङ्गीः । शस् = उ ); विलासिणीओ' ( विलासिनीः । शस् = ओ ) ।
( २१ ) अपभ्रंश में स्त्रीलिङ्ग में वर्तमान शब्द से पर में आनेवाले टा (तृतीया - एकवचन ) के स्थान में ए आदेश होता है | जैसे :- ससिमण्डल - चन्दिमए ( शशिमण्डलचन्द्रिकया ) | (२२) अपभ्रंश में स्त्रीलिङ्ग में वर्तमान शब्द से पर में आनेवाले इस (षष्ठी - एकवचन) और ङसि (पञ्चमी - एकवचन) के स्थान हे आदेश होता है । जैसे :- मज्महे, * तहे, " घणहे इत्यादि ( मध्यायाः, तस्याः, धन्यायाः इत्यादि ); बालहे" ( बालायाः ) |
૪
१-२, सुन्दर-सव्वङ्गाउ विलासिणीओ पेच्छन्तरण । ( सुन्दर सर्वाङ्गीः विलासिनीः ग्रेक्षमाणानाम् ॥ ) ३. नि-मुह - करहिं वि मुद्ध कर अन्धारइ पडिपेक्ख इ । ससि-मण्डल- चन्दिमए पुणु काइँ न दूरे देवखइ ॥ ( निजमुखकरैः अपि मुग्धा करमन्धकारे प्रतिप्रेक्षते । शशिमण्डलचन्द्रिकया पुनः किं न दूरे पश्यति ? ) ४-७. फोडेम्ति जें हियडउं अप्पणउं ताहं पराई कवण घृण । रक्खेज्जहु लोहो अपणा बालहे जाया विसम थण ॥ ( स्फोटयतः यौ हृदयमात्मीयं तयोः परकीया का घृणा ? रक्षत लोकाः श्रात्मानं बालायाः जातौ विषमौ स्तनौ ॥ ) तुच्छ मज्झहे तुच्छ - जपिरहे । तुच्छच्छरोमावलिहे तुच्छरायतुच्छयरहास हे । पियवयणुलहन्ति हे तुच्छकाय - वम्मह - निवास हे ॥ अन्नु तुच्छउँ तहें घणहे तं क्खणह न जाइ । कटरि थणंतरु मुद्धहे जें मणु विश्चि ण माइ ॥ ( तुच्छमध्यायाः तुच्छजल्पनशीलायाः ।