SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २१२ प्राकृत व्याकरण (२३) अपभ्रंश में स्त्रीलिङ्ग में वर्तमान शब्द से पर में आनेवाले भ्यस् ( पञ्चमी-बहुवचन) और आम् ( षष्ठी-बहुवचन) के स्थान में हु आदेश होता है । जैसे:-वयंसिअहु: (वयस्याभ्यः अथवा वयस्यानाम् )। (२४) अपभ्रंश में स्त्रीलिङ्ग में वर्तमान शब्द से पर में आनेवाले डि ( सप्तमी-एकवचन) के स्थान में हि आदेश होता है । जैसे:-महिहि ( मह्याम् )। (२५) अपभ्रंश में नपुंसक लिङ्ग में वर्तमान शब्द से पर में आनेवाले जस् ( प्रथमा-बहुवचन) और शस् (द्वितीया-बहुवचन ) के स्थान में इं आदेश होता है । जैसे:-कमलई अलिउलई ( कमलानि, अलिकुलानि)। । तुच्छाच्छरोमावल्याः तुच्छरागायाः तुच्छतरहासायाः । प्रियवचनमलभमानायाः तुच्छकायमन्मथनिवासायाः॥ अन्यद् यत्तच्छं तस्याः धन्यायाः तदाख्यातुं न याति । आश्चर्य स्तनान्तरं मुग्धायाः येन मनो वर्त्मनि न माति ॥) १. भल्ला हुआ जु मारिश्रा बहिणि महारा कन्तु । लज्जेजन्तु वयंसिअहु जइ भग्गा घरु एन्तु ॥ (भव्यं भूतं यत् मारितः भगिनि अस्मदीयः कान्तः । अलाजध्यत् वयस्याभ्यः (नाम् ) यदि भग्नः गृहं ऐष्यत् ॥) २. वायसु उड्डावन्तिअए पिउ दिट्ठ सहस त्ति । अद्धा वलया महिहि गम श्रद्धा फुट तडत्ति ॥ (वायसं उड्डापयन्त्याः प्रियो दृष्टः सहसेति ।। अर्द्धानि वलयानि मह्या गतानि अर्द्धानि स्फुटितानि तटिति ॥) १. कमलई मेल्लवि अलिउलइं करि-गण्डाई महन्ति । असुलह-मेच्छण जाहं भलि ते ण वि दूर गणयन्ति ॥
SR No.023386
Book TitlePrakrit Vyakaran
Original Sutra AuthorN/A
AuthorMadhusudan Prasad Mishra
PublisherChaukhambha Vidyabhavan
Publication Year1961
Total Pages320
LanguagePrakrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy