________________
अष्टम अध्याय
१८९
इदो
अअं रुक्खो
अयं वृक्षः अमु जणो असौ जनः अमु वहू
असौ वधूः अमु वणं
अदो वनम् अदो कारणादो एतस्मात् (अमुष्मात् )
कारणात् अहं
अहम् अम्हे
वयं, अस्मान् अम्हं, अम्हाणं अस्माकम्
इतः इअंबाला
इयं बाला इणं धणं
इदं धनम् इदं वणं
इदं वनम् इङ्गिअज्जो ( जो) इङ्गितज्ञः ईदिसं ईदृशम्
एत का अभाव उलूहलो उलूखलः
ओत् का अभाव उवरि उपरि
अत् का अभाव उत्थिदो उत्थितः
ठ का अभाव एसो जणो एष जनः कधं
कथम् कत्थ, कस्सि, कहि कस्मिन् म्मि नहीं हुआ कण्णआ
कन्यका कज (अ) आ )
कबन्धः किंसुओ किंशुकः
ओत्व का अभाव किरातो किरातः
च का अभाव
म्म
र
कबन्धो