SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ अष्टम अध्याय १८९ इदो अअं रुक्खो अयं वृक्षः अमु जणो असौ जनः अमु वहू असौ वधूः अमु वणं अदो वनम् अदो कारणादो एतस्मात् (अमुष्मात् ) कारणात् अहं अहम् अम्हे वयं, अस्मान् अम्हं, अम्हाणं अस्माकम् इतः इअंबाला इयं बाला इणं धणं इदं धनम् इदं वणं इदं वनम् इङ्गिअज्जो ( जो) इङ्गितज्ञः ईदिसं ईदृशम् एत का अभाव उलूहलो उलूखलः ओत् का अभाव उवरि उपरि अत् का अभाव उत्थिदो उत्थितः ठ का अभाव एसो जणो एष जनः कधं कथम् कत्थ, कस्सि, कहि कस्मिन् म्मि नहीं हुआ कण्णआ कन्यका कज (अ) आ ) कबन्धः किंसुओ किंशुकः ओत्व का अभाव किरातो किरातः च का अभाव म्म र कबन्धो
SR No.023386
Book TitlePrakrit Vyakaran
Original Sutra AuthorN/A
AuthorMadhusudan Prasad Mishra
PublisherChaukhambha Vidyabhavan
Publication Year1961
Total Pages320
LanguagePrakrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy