SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ कतिपयम् १४६ प्राकृत व्याकरण कामे कतमः कइवाह, कइअर कडणं, कअणं कदनम् कलम्बो, कअम्बो कदम्ब कवटि कदर्थितम् कअलं, केलं, केली, करली कदलम् , कदली कण्डलिआ कन्दरिका कमंधो, कअंधो कबन्धः कणवीरो' करवीरः कणेरू" करेणू कण्णेरो, कण्णिआरो कर्णिकारः कामुकः काहावणो, कहावणो' कार्षापणः काउंओ१२ १. मध्यमकतमे द्वितीयस्य । हेम० १. ४८. २. डाहवौ कतिपये । हेम० १. २५०, ३. दशन-दष्ट दग्ध दोला दण्ड-दर-दाह दम्भ दर्भ-कदन-दोहदे दो वा डः । हेम० १. २१७. ४. कदम्बे वा । हेम० १. २२२. ५. कदर्थिते वः । हेम० २२४. ६. कदल्पामद्रुमे । हेम० १. २२०. । वा कदले । हेम० १. १६७. ७. कन्दरिकाभिन्दिपाले ण्डः । हेम० २. ३८. ८. कबन्धे मयौ । हेम० १. २३९. ९. करवीरे णः । हेम० १. २५३. १०. करेणूवाराणस्योः । हेम० २. ११६ ११. वेतः कर्णिकारे । हेम० १. १६८. कर्णिकारे वा। हेम० २. ९५. १२. 'यमुनाचामुण्डा".' हेम० १. १७८. १३. कार्षापणे । हेम० २.७१. ह्रस्वः संयोगे । हेम० १. ८४.
SR No.023386
Book TitlePrakrit Vyakaran
Original Sutra AuthorN/A
AuthorMadhusudan Prasad Mishra
PublisherChaukhambha Vidyabhavan
Publication Year1961
Total Pages320
LanguagePrakrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy