________________
कतिपयम्
१४६
प्राकृत व्याकरण कामे
कतमः कइवाह, कइअर कडणं, कअणं
कदनम् कलम्बो, कअम्बो
कदम्ब कवटि
कदर्थितम् कअलं, केलं, केली, करली कदलम् , कदली कण्डलिआ
कन्दरिका कमंधो, कअंधो
कबन्धः कणवीरो'
करवीरः कणेरू"
करेणू कण्णेरो, कण्णिआरो
कर्णिकारः
कामुकः काहावणो, कहावणो'
कार्षापणः
काउंओ१२
१. मध्यमकतमे द्वितीयस्य । हेम० १. ४८. २. डाहवौ कतिपये । हेम० १. २५०, ३. दशन-दष्ट दग्ध दोला दण्ड-दर-दाह दम्भ दर्भ-कदन-दोहदे दो वा
डः । हेम० १. २१७. ४. कदम्बे वा । हेम० १. २२२. ५. कदर्थिते वः । हेम० २२४. ६. कदल्पामद्रुमे । हेम० १. २२०. । वा कदले । हेम० १. १६७. ७. कन्दरिकाभिन्दिपाले ण्डः । हेम० २. ३८. ८. कबन्धे मयौ । हेम० १. २३९. ९. करवीरे णः । हेम० १. २५३. १०. करेणूवाराणस्योः । हेम० २. ११६ ११. वेतः कर्णिकारे । हेम० १. १६८. कर्णिकारे वा। हेम० २. ९५. १२. 'यमुनाचामुण्डा".' हेम० १. १७८. १३. कार्षापणे । हेम० २.७१. ह्रस्वः संयोगे । हेम० १. ८४.