________________
सप्तम अध्याय
१४५
- उच्छू ऊसवो
इक्षुः
उत्सवः एक्कारो
अयस्कारः एङ्गि, एत्ताहे"
इदानीम् एरिसो
ईशः एआरह
एकादश एकसि, एकसिअं, एक्कईआ, एगआ एकदा एरावणो
ऐरावतः
अयि ओल्लेइ
आर्द्रयति ओसढं, ओसह,
औषधम् ओली
आली (लिः) कउहं, ककुधं२
ककुदम् ककुहा
ककुप कण्डुअणं
कण्डूयनम्
१. प्रवासीक्षौ । हेम० १. ९५. २. छ का अभाव । देखो-सामोत्सुकोत्सवे वा । हेम० २. २२. ३. 'स्थबिरविचकिलायस्कार..' हेम० १. ६६. ४. एहिं एताहे इदानीमः । हेम० २. १३४. ५. 'एत्पीयूष... १. १०५. ६. वेलादः सि सिधे इआ। हेम० २. १६२.. ७. ऐतः एत् । हेम० १. १४८, ८. अयो वेत् । हेम० १. १६९. ९. उदोद्वा । हेम० १. ८२, १०. वौषधे । हेम० १. २२७. ११. श्रोदाल्यां पंक्तौ । हेम० १. ८३. १२. ककुदे हः । हे० १. २२५. १३. ककुभो हः । हेम० १. २१. । 'कउहा' भी देखा जाता है। १४. उद्धृहनूमत्कण्डूयवातूले । हेम० १. १२१.