________________
कालासं, कालाअसं'
कम्हारो
कंसुअं, केसुअं, किंअं, किसु
करिआ *
किसलं, किसलअ"
किलिणं
रिसो
सप्तम अध्याय
कोहलं, कोऊहलं, को उहल्लं, कुऊहलं कुब्ज (पुष्प अर्थ में ) कोहण्डी, कोहली, कोहडी " कोप्पर ११
किची "
९.
कालायसम्
काश्मीरः
..
किंशुकम्
क्रिया
किसलयम्
क्लिन्नम्
कीदृशः
कुतूहलम्
कुब्जम्
कुष्माण्डी
कूर्परम्
कृत्तिः
१. 'किसलयकालायस .... हेम० १. २६९. काश्मीरे । हेम ० १. १००.
२.
३. किंशुके वा । हेम० १. ८६ । मांसादेव । हे म० १.२९.
४. 'र्हश्रीह्रीकृत्स्न' हेम० २. १०४.
५. ‘किसलयकालायस हे० १.२६९. । ६. लातू । हेम० २. १०६. .
७. दृशः क्विप्टक्सकः । हेम० १. १४२. । 'एत् पीयूषापीड..
हे० १. १०५.
८. कुतूहले वा ह्रस्वश्च । हेम० १. ११७. । 'न वा मयूख' हेम ० १. १७१. । हेम० २. ९९.
१४७
कुब्जकर्परकीले कः खोऽपुष्पे । हे० १. १८१. पुष्पे पर्युदास से ख का प्रभाव |
..."
१०. श्रोत्कुष्माण्डी हेम० १.१२४. । 'कुष्माण्ड्यां ११. श्रोत्कुष्माण्डीतूणीर कूर्पर. हेम० १. १२४. १२. कृत्तिचत्वरे चः । हे० २.१२.
..." हेम० २.७२.