SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ व्यक्तिस्फोटनिर्णयः। ४२९ न च वर्णस्थले ध्वनिसत्वे मानाभावः। तदुत्पादकशङ्खाद्यभावेन तदसम्भवश्चेति वाच्यम्। ककाराधुच्चारणस्थले तत्तत्स्थानस्य जिह्वाया ईषदन्तरपाते वर्णानुत्पत्तन्युत्पत्तेश्च दर्शनाजिह्वाभिघातजवायुकण्ठसंयोगादेव॑निजनकत्वकल्पनात् । तस्य च वर्णोत्पत्तिस्थलेऽपि सत्त्वात्तवैव प्रतिबध्यप्रतिबन्धकभावकल्पना निष्प्रमाणिका स्यादिति विपरीतगौरवम् । एवं परस्परविरोधादुदात्तत्वानुदात्तत्वहस्वत्वदीर्घत्वादिकमपि न वर्णनिष्ठं युक्तमितितेषामभिप्रायः। एवञ्चोत्पत्यादिप्रतीतीनां तत्प्रमात्वस्य च निर्वाहः परेषामपि समान इति प्रतिबन्धैवोत्तरमिति भावः ॥ ७० ॥ दर्पणः निराचष्टे-*नचेति । वर्णपार्थक्येन ध्वनेरनुभवादिति भावः । हेत्वसमवधानादपि तत्सत्त्वं नघटत इत्याह-*तदुत्पादकेति । शङ्खौष्ठाभिघातजवायुसंयोगादेरित्यर्थः ॥ *वर्णानुत्पत्तेरिति । वर्णानभिव्यक्तरित्यर्थः। *दर्शनादिति । दृशिनिसामान्यार्थः । *सत्वादिति । तथाच पार्थक्येनानुभूयमानायाः प्रतीतेजिह्वाभिघातजकण्ठवायुसंयोगादेहेंतोश्च सत्वान्न वर्णाभिव्यक्तिस्थले धननिनैयत्यमित्युक्तसम्बन्धविषयकप्रतीतिनिराबाधेति भावः । *तवैवेति । वर्णस्थले ध्वन्यसत्त्ववादिन एवेत्यर्थः । *विपरीतगौरवमिति* । स्वकारणबलाज्जायमाने ध्वनौ वर्णोत्पादकसामग्याः प्रतिबन्धकत्वकल्पना ध्वन्यकल्पनाप्रयुक्तलाघवापेक्षया विपरीतगौरवग्रस्तेति यावत् । तेषामिति* । वर्णनित्यतावादिनां मीमांसकानामित्यर्थः । *एवञ्चेति । उत्पत्त्यादीनां वर्णाऽवृत्तित्व इत्यर्थः । *प्रतिबन्धैवेति । पराऽभिमतसमाधेयमुत्तरं प्रतिबन्दि.. स्तयेत्यर्थः । तथा च तत्र मीमांसकैरुत्पत्यादिप्रतीतेः प्रमात्वे यः समाधिराश्रितःस एवास्माभिरप्यनुसतव्य इति भावः । तथा चाऽखण्डवाक्यस्फोटस्वीकारे न किञ्चिदू बाधकमिति फलितम् । नन्वेतत्कल्पे पदानामसत्त्वेन मीमांसकसिद्धान्तविरोधः । तथाहि-'नीहिभिर्यजेत' इत्यत्र यागेन द्रव्यमात्राक्षेपे वीहिश्रुतिर्नियमार्था व्रीहिभिरेव नान्यैरिति । तत्र बीद्यभावे नित्यकर्मणः प्रारब्धकाम्यकर्मणश्च लोपो मा भूदिति प्रतिनिधिरुपादीयते । व्रीहित्वस्य शक्त्युपलक्षणत्वेन प्रतिनिधेरपि श्रौतत्वात् । भवन्मते तत्र प्रतिनिध्युपा. परीक्षा ति। वर्णपार्थक्येन ध्वनेरननुभवान्नध्वनिसत्वमित्याशङ्कान्निराचष्टे-नचेति । वर्णानुत्पत्तेः-वर्णानभिव्यक्तेः । जिह्वाभिघातजेति* । संयोगजसंयोगाभिप्रायेणेयमुक्तिः । *वर्णोत्पत्तिस्थले । वर्णाभिव्यक्तिस्थले। *तत्रैव । ध्वन्युत्पत्तौ। *प्रतिबध्यप्रतिबन्धकभावेति । अवच्छेदकतासम्बन्धेन ध्वनिम्प्रति समवायेन कर्णवायुसंयोगः प्रतिबन्धक इत्येवं रूप इत्यर्थः। . *एवम् - उत्पत्तिविनाशयोरिव । *परेषाम्-वर्णनित्यतावादिनाम्मीमांसका. नाम् । *समान इति । एवञ्चाखण्डस्फोटस्वीकारे बाधकाभावः। नन्वेवं सति समा.
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy