SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ अखण्डस्फोटनिर्णयः। ४२३ "भृगुर्वै वारुणिवरुणं ब्रह्म पृष्टवान्। स उवाच अन्नम्" इति । तस्योत्पत्त्यादिकं बुद्धा पृष्टे प्राणमनोविज्ञानाऽऽनन्दात्मकपञ्चकोशोत्तरं "ब्रह्मपुच्छं प्रतिष्ठा" इति शेयं ब्रह्म प्रतिपादितम्। तत्र कोशपञ्चकव्युत्पादनं शुद्धब्रह्मबोधनाय । यथा वा आनन्दवल्लीस्थपञ्चकोशव्युत्पादनं वास्तवशुद्धब्रह्मबोधनाय । एवं प्रकृतिप्रत्ययादिव्युत्पादनं वास्तवस्फोटव्युत्पादनायैवेति । ननु प्रत्यक्षस्य स्फोटस्य श्रवणादितोऽपि बोधसम्भवान्न शास्त्रे तदुपाय इत्यत आह—*उपाया इति* ॥ उपायस्योपायान्तरादूषक दर्पणः हि, "भृगुः वारुणिवरुणं ब्रह्म पृष्टवान् । स उवाचान्न ब्रह्म" इति तस्योत्पत्त्यादि बुद्ध्वा पुनस्तेन पृष्टः “प्राणो ब्रह्म” इति तस्यापि तथात्त्वं बुद्ध्वा पृष्टो, “मनो ब्रह्म" इति तस्याऽप्यशितमन्नं त्रेधा भवति-“यस्थूलं तत्पुरीषं, यन्मध्यमं तन्मांसम्, यदणीयस्तन्मन" इति श्रवणादनित्यत्वमवधार्य पुनः पृष्टो, “विज्ञानं ब्रह्म' इति । तस्याऽपि वृत्युपहितत्वं ज्ञात्वा पुनः पृष्टेनोपदिष्टम्-"आनन्दो ब्रह्मोति व्यजानात्" । ततो वस्तुतत्त्वं प्राप्य स्थित इति प्रतिपादितम् । ननु नेयं वल्ली पञ्चकोशप्रतिपादिका । पञ्चमस्यानुपपाद्यत्वादकोशत्वाच्च तस्यैव तत्र ब्रह्मत्वात् , इत्याशयानन्दवल्लिस्थपञ्चकोशोदाहरणमाह-*यथा वेति । तत्रत्या हि पञ्चकोशा उपाया एव उपदिष्टपञ्चमानन्दकोषस्यापि वैषयिकतयानित्यत्वेनाब्रह्मत्वात् "ब्रह्म पुच्छं प्रतिष्ठा" इत्यतः श्रूयमाणब्रह्मपदस्यैव मुख्यब्रह्मपरत्वम् । अत एवाऽऽधारार्थकः पुच्छशब्दोऽप्युपपद्यते । तस्य लागुलरूपमुख्यार्थस्य बाधात्। एवञ्चानन्दवल्यां यथा पञ्चकोशाः सर्वाधारब्रह्मबोधनायोपायतयापात्ताः, न तु तेषां वास्तवब्रह्म. त्वम् , तथेहाऽप्यवास्तवप्रकृतिप्रत्ययवाचकत्वव्युत्पादनं वास्तवस्फोटनिष्ठवाचकत्वबोधनायेत्याखण्डलार्थः ॥ *श्रवणादित इति* ॥ आदिना मन आदिपरिग्रहः॥*न शास्त्र परीक्षा पुनस्तेन पृष्टः प्राणो ब्रह्मेति । तस्यापि तथात्वं ज्ञात्वा पुनः पृष्टो मनो ब्रह्मेति । तस्याप्यशितमन्नन्त्रेधा भवति' यत्स्थूलं तस्यापि वृत्त्युपहितत्वं ज्ञात्वा पुनः पृष्टे "आनन्द ब्रोति व्यजानात्। ततो वस्तुतत्वम्प्राप्य स्थित इति । ____ इयम्भृगुवल्लीन पञ्चकोशोदाहरणमत उदाहरणान्तरमाह-*यथावेति । उपदिष्टपदज्वानन्दकोशस्यापि वैषयिकतयाऽनित्यत्वेनाब्रह्मत्वान्मुख्यब्रह्मप्रतिपादनाय 'ब्रह्मपुच्छम्प्रतिष्ठा' इत्युक्तम् । अत्र ब्रह्मपदम्मुख्यब्रह्मपरम्, पुच्छशब्दोपादानात् । अयं हि पुच्छशब्द आधारपरोनतु लागूलपरस्तस्य बाधात् । एवञ्च यथा पञ्चकोशाः सर्वाधारब्रह्मप्रतिपादनायोपादेयतयोपात्ताः, न तु तेषां वास्तवब्रह्मत्वम्, तथेहाप्यवास्तवप्रकृतिप्रत्यययोर्वाचकत्वव्युत्पादन वास्तवस्फोटनिष्ठवाचकत्ववाधनायेति समुदायार्थः । श्रवणादित इति । आदिना मनननिदिध्यासनयोः परिग्रहः । *न शास्त्रं तदुपाय इति ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy