SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ४२२ दर्पणपरीक्षासहिते भूषणसारे नन्वेवं शास्त्राप्रामाण्यप्रसङ्गः । पदस्थाखण्डत्वात् । शास्त्रस्य च प्रकृतिप्रत्ययाभ्यां पदव्युत्पादनमात्रार्थत्वादित्याशङ्कां समाधत्ते पञ्चकोशादिवत्तस्मात् कल्पनैषा समाश्रिता । उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः ॥ ६९॥ 'उपेयप्रतिपत्त्यर्था' इत्यन्तेनान्वयः । अयम्भावः-यथा भृगुवल्यां दर्पणः तस्फोटानङ्गीकारेऽपि नोक्तप्रतीत्यनुपपत्तिः। आनुपूर्व्यवच्छिन्नवर्णानां मालापदार्थत्वेन तत्रानुपूर्वीरूपपदस्याधाराधेयभावसम्भवात् । घटकपालादीनां विजातीयकारणज. न्यत्वेन तद्भेदस्यापलपितुमशक्यत्वेनोक्तातिप्रसङ्गाभावाच्चेति । ____ अन्ये तु-न वर्णानां स्फोटात्मकत्वम् । किन्तु स्फोटस्य वर्णाभिव्यङ्गयत्वमेव । न च प्रत्येकव्यञ्जकत्वपक्षोक्तदोषः प्रयोगान्तर्गतसकलवर्णानां तद्वयञ्जकत्वेऽपि चरमवर्णाभिव्यक्तस्यैव तस्य वाचकत्वोपगमादत एव नाद्यवर्णजाऽभिव्यक्त्युत्तरमर्थबोधः । तस्यैकत्वेऽपि तत्र व्यञ्जकरूपप्रतिबिम्बनात्तद्रूपरूषितस्यैव प्रतीत्या नानात्वेन प्रतीतिरौपाधिकी । एकस्यैव मुखस्य कृपाणदर्पणाद्यभिव्यञ्जकवशार्ध्यवर्तुलत्वादि. प्रतीतिवत् । अत एवाऽभ्युपगमार्थ न तत्र जातिकल्पनापि । वर्णभिन्नव्यञ्जकाऽभा. वाच न कदाचिदपि वर्णराहित्येन तत्प्रतीतिस्तत्प्रतिबिम्बिसमर्पकाश्च संस्कारा एव । ते च येन क्रमेण चित्तस्थास्तेनैव व्यञ्जकरूपरूषितता तस्येत्यभ्युपगमाञ्च, न सरो रसः इत्यनयोरविशेषः । व्यञ्जकरूपरूषितस्यैव तस्यार्थे शक्तिग्रहाच्च, न घटादिपर्य्यायाभिव्यक्तस्फोटे गृहीतशक्तिकस्याप्रसिद्धपदश्रवणेऽर्थबोधापत्तिरत एवेदमेकं पदमिदमेकं वाक्यमिति व्यवहारः स्वरसतः सङ्गच्छत इत्याहुः ॥ ६८॥ ... *एवमिति* । अखण्डस्फोटस्यैव वाचकत्वे इत्यर्थः । अप्रामाण्यप्रसङ्गमेवोपपादयति-*पदस्येति । वाक्यस्याऽप्युपलक्षणमिदम् । *अखण्डत्वादिति । प्रकृतिप्रत्ययविभागशून्यत्वादित्यर्थः । तथाभूतस्यैव वाचकताया भवद्भिरुपपादितत्वादिति भावः । *शास्त्रस्य-व्याकरणात्मकस्य । *प्रकृतिप्रत्ययाभ्यामिति* । ताभ्यां यद *व्युत्पादनं*--शक्तिबोधनं, तन्मात्रप्रयोजनत्वादित्यर्थः। तथाच प्रकृतिप्रत्ययविभागेन पदार्थवाचकत्वबोधकस्यास्य शास्त्रस्य पदस्याऽखण्डत्वेऽप्रामाण्यापत्तिरिति भावः ॥ *उपेयप्रतिपत्त्यथेति* ॥ वचनविपरिणामेन उत्तरत्राऽप्यन्वेति । उपेयस्य बोधनीयस्य प्रतिपत्तये एषा कल्पनाऽऽश्रिता स्वीकृता मुनिनेति शेषः ॥ तत्र दृष्टान्तमाह-*पञ्चकोशादिवदिति । तत्र दृष्टान्तमेव स्फुटयति-*अयम्भाव इति ॥ तत्र परीक्षा *एवमिति । अखण्डस्फोटस्यैव वाचकत्व इत्यर्थः। *शास्त्रस्य-व्याकरणशा स्वस्य । प्रकृतिप्रत्ययाभ्यां व्युत्पादनस्य तत्तदर्थप्रतिपादनतात्पर्यकत्वादिति भावः । *तस्मात्-अखण्डस्फोटस्यैव वाचकत्वात् । 'उपेयप्रतिपत्यर्था' इति लिङ्गवचनविपरि. णामेन समाश्रितेत्यनेनाप्यन्वेतीत्याशयेनाह-*उपेयेति। 'पञ्चकोशादिवद्' इति दृष्टान्तं स्फुटयति-*अयम्भाव इति । अत्र क्वचिभृगुवल्लीप्रघटकमप्युदाहृतम् । तत्र हि"भृगुर्वे वारुणिर्वरुणम्ब्रह्म पृष्टवान् । स उवाचान्नम्ब्रह्मेति । तथोत्पत्यादिकम्बुध्वा
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy