________________
३७४ दर्पणपरीक्षासहित भूषणसारे
चकारसूचितं--निष्ठातस्य नः, पूर्वस्य दकारस्य च न इति वाक्यभेदमादाय नकारद्वयलाभ इत्यर्थः ॥ ५ ॥ इति वैयाकरणभूषणसारे सङ्ख्याविवक्षादिनिर्णयः ॥ १२ ॥
दर्पणः "एकाच्” (पा० सू० ७।२।१०) इति सूत्रेऽच इत्येकत्वविवक्षादरेणानेकाच्त्वोपदेशव्यावृत्तिग्रन्थकृद्भिर्व्याख्याता। ___ वस्तुतस्तु ग्रहैकत्वदृष्टान्तेनात्राप्यनुवादविशेषणानां क्वचिदविवक्षाऽस्तु, तदितरविशेषणानां विवक्षायां तु न किञ्चिद् बाधकम् । मीमांसायामनुवाद्यांशे जातिलिङ्गससन्याऽतिरिक्तविशेषणास्यादर्शनात् । एषाञ्चोत्पतिवाक्यादेवावगमेनाऽऽनुषङ्गिकत्वाद. विवक्षा युज्यते । प्रकृते तु न तथेति बोध्यम् ॥ १८ ॥ ५९॥
इति भूषणसारदर्पणे संख्याया विवक्षादिनिर्णयः ॥ १२ ॥
परीक्षा
इत्यत्रैव विधेयाकारगतैकत्वस्य विवक्षयाऽकारद्वयलाभो न स्यादित्यर्थः ॥ ५९॥
. इति श्रीमद्भुषणसारटीकायाम्परीक्षाभिधायां
सङ्ख्याविवक्षादिनिर्णयः ॥ १२ ॥
सङ्ख्याति
-