SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३३२ दर्पणपरीक्षासहिते भूषणसारै हि उस्राभिन्नसदृशाभिन्नः सर इत्यर्थो द्रष्टव्यः ॥ ४५ ॥ ननु त्वन्मते अब्राह्मण इत्यादौ तत्पुरुषलक्षणाव्याप्त्यापत्तिः पूर्वपदस्यानर्थकत्वेनैवोत्तरपदार्थ प्राधान्याभावात् । उपसर्गस्यार्थवत्त्वाभावेन प्रातिपदिकत्वाभावाद्विभक्तिश्च ततो न स्यादित्यत आहनञ् समासे चापरस्य द्योत्यं प्रत्येव मुख्यता ॥ द्योत्यमेवार्थमादाय जायन्ते नामतः सुपः ॥ ४६ ॥ नञ्समासादौ योत्तरपदार्थप्रधानता सा द्योत्यमर्थमादायैव । तमेवार्थमादायार्थवत्त्वात् प्रातिपदिकत्वमित्यर्थः । वस्तुतस्तु "अव्ययादा सुपः" ( पा० सू० २।४।८२ ) इतिज्ञ ( प दर्पणः त्वादिति भावः । अत्रेदम्बोध्यम्-वाचकतावादिना इवादिना सादृश्यादिबोधने पर्युदास जवानुयोगिप्रतियोगिवाचकपदयोः समानविभक्तिकत्वस्य नियमकताया अभ्युपगमेन प्रकृत उस्त्रनिरूपितसादृश्याश्रयशरकरणकोद्धरणबोधः सूपपादः, भेदाभेदयोविकल्पस्योपन्यासस्तु सारकारोक्तश्चिन्त्य एवेति ॥ ४५ ॥ 1 *उत्तरपदार्थ प्राधान्याभावादिति । प्राधान्यस्यान्यनिरूपितत्वनियमादिति भावः । *द्योत्यार्थमिति । द्योतकतावृत्त्युपस्थापितार्थमित्यर्थः । *तमेवेति । द्योत्यमे - वेत्यर्थः । *अर्थवत्त्वादिति । अयम्भावः - द्योतकताया अपि वृत्तित्वेन तयाऽर्थवत्त्वस्य द्योतकेऽप्यक्षतत्वान्न तन्निबन्धनप्रातिपदिकसंज्ञानुपपत्तिः । न हि शक्तिलक्षणान्यतरदेवार्थोपस्थापकमिति वचनमस्तीति । ननु शब्दादुपस्थितसामान्यस्य विशेषे पर्य्यवस्थापकत्वं द्योतकत्वम्, न तु तदुप स्थापकत्वमेवेति न तदादायार्थवत्त्वसम्भवोऽत आह-वस्तुतस्त्विति । ज्ञापका परीक्षा तत्पदार्थान्वयो न स्वीक्रियते तदा सदृश एवाभेदेनान्वयो वाच्यः, स च बाधित इत्याह । तदेवस्पष्टयति-न खाभिन्नेति ॥ ४५ ॥ *त्वन्मते* । द्योतकतावादिनस्तव मते । "अब्राह्मण" इत्यत्र ब्राह्मणपदस्यैवारोपितब्राह्मणार्थकतयान्यपदार्थनिरूपित विशेष्यताया उस्राभावेन तादृशव्यवहारासम्भव इति भावः । दूषणान्तरमाह-उपसर्गेति । *द्योत्यत्वम्प्रेत्येवेति । पूर्वपदद्योत्यार्थम्प्रत्येवेत्यर्थः । *प्रातिपदिकत्वमिति उपसर्गाणामिति शेषः । द्योतकताव्यञ्जनैः सापि वृत्तिरिति प्रागुक्तमिति वृत्त्युपस्थाप्यत्वं तस्य स्यादेवेति भावः । व्यञ्जनाया वृत्यन्तरसत्वादभ्युपगमेऽप्याह-वस्तुतस्त्विति । द्योतकत्ववादे - उपसर्गाणामनर्थकत्वेऽपि लुको ध्वंसस्य प्रतियोगिपूर्वकत्वेन प्रतियोग्यन्यथाऽनुपपत्या तत्कारणतावच्छेदकस्य प्रातिपदिकत्वस्यानुमानम्भविष्यतीतिभावः । निपाता:प्रातिपदिकत्ववन्तः, सुबुत्पत्तित्वेन शास्त्राश्रितत्वात् । पूर्वादिशब्दवदिति न्यायप्रयोगोऽत्र द्रष्टव्यः । ननु स्वराद्यव्ययानां सत्वार्थकतया तेभ्य उत्पन्नसुपो लुग्विधायकत्वेन सूत्रं सार्थ
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy